Declension table of ?sāvitragrahahoma

Deva

MasculineSingularDualPlural
Nominativesāvitragrahahomaḥ sāvitragrahahomau sāvitragrahahomāḥ
Vocativesāvitragrahahoma sāvitragrahahomau sāvitragrahahomāḥ
Accusativesāvitragrahahomam sāvitragrahahomau sāvitragrahahomān
Instrumentalsāvitragrahahomeṇa sāvitragrahahomābhyām sāvitragrahahomaiḥ sāvitragrahahomebhiḥ
Dativesāvitragrahahomāya sāvitragrahahomābhyām sāvitragrahahomebhyaḥ
Ablativesāvitragrahahomāt sāvitragrahahomābhyām sāvitragrahahomebhyaḥ
Genitivesāvitragrahahomasya sāvitragrahahomayoḥ sāvitragrahahomāṇām
Locativesāvitragrahahome sāvitragrahahomayoḥ sāvitragrahahomeṣu

Compound sāvitragrahahoma -

Adverb -sāvitragrahahomam -sāvitragrahahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria