Declension table of ?sāvetasa

Deva

MasculineSingularDualPlural
Nominativesāvetasaḥ sāvetasau sāvetasāḥ
Vocativesāvetasa sāvetasau sāvetasāḥ
Accusativesāvetasam sāvetasau sāvetasān
Instrumentalsāvetasena sāvetasābhyām sāvetasaiḥ sāvetasebhiḥ
Dativesāvetasāya sāvetasābhyām sāvetasebhyaḥ
Ablativesāvetasāt sāvetasābhyām sāvetasebhyaḥ
Genitivesāvetasasya sāvetasayoḥ sāvetasānām
Locativesāvetase sāvetasayoḥ sāvetaseṣu

Compound sāvetasa -

Adverb -sāvetasam -sāvetasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria