Declension table of ?sāvayavatva

Deva

NeuterSingularDualPlural
Nominativesāvayavatvam sāvayavatve sāvayavatvāni
Vocativesāvayavatva sāvayavatve sāvayavatvāni
Accusativesāvayavatvam sāvayavatve sāvayavatvāni
Instrumentalsāvayavatvena sāvayavatvābhyām sāvayavatvaiḥ
Dativesāvayavatvāya sāvayavatvābhyām sāvayavatvebhyaḥ
Ablativesāvayavatvāt sāvayavatvābhyām sāvayavatvebhyaḥ
Genitivesāvayavatvasya sāvayavatvayoḥ sāvayavatvānām
Locativesāvayavatve sāvayavatvayoḥ sāvayavatveṣu

Compound sāvayavatva -

Adverb -sāvayavatvam -sāvayavatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria