Declension table of ?sāvara

Deva

NeuterSingularDualPlural
Nominativesāvaram sāvare sāvarāṇi
Vocativesāvara sāvare sāvarāṇi
Accusativesāvaram sāvare sāvarāṇi
Instrumentalsāvareṇa sāvarābhyām sāvaraiḥ
Dativesāvarāya sāvarābhyām sāvarebhyaḥ
Ablativesāvarāt sāvarābhyām sāvarebhyaḥ
Genitivesāvarasya sāvarayoḥ sāvarāṇām
Locativesāvare sāvarayoḥ sāvareṣu

Compound sāvara -

Adverb -sāvaram -sāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria