Declension table of ?sāvalepa

Deva

NeuterSingularDualPlural
Nominativesāvalepam sāvalepe sāvalepāni
Vocativesāvalepa sāvalepe sāvalepāni
Accusativesāvalepam sāvalepe sāvalepāni
Instrumentalsāvalepena sāvalepābhyām sāvalepaiḥ
Dativesāvalepāya sāvalepābhyām sāvalepebhyaḥ
Ablativesāvalepāt sāvalepābhyām sāvalepebhyaḥ
Genitivesāvalepasya sāvalepayoḥ sāvalepānām
Locativesāvalepe sāvalepayoḥ sāvalepeṣu

Compound sāvalepa -

Adverb -sāvalepam -sāvalepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria