Declension table of ?sāvahitā

Deva

FeminineSingularDualPlural
Nominativesāvahitā sāvahite sāvahitāḥ
Vocativesāvahite sāvahite sāvahitāḥ
Accusativesāvahitām sāvahite sāvahitāḥ
Instrumentalsāvahitayā sāvahitābhyām sāvahitābhiḥ
Dativesāvahitāyai sāvahitābhyām sāvahitābhyaḥ
Ablativesāvahitāyāḥ sāvahitābhyām sāvahitābhyaḥ
Genitivesāvahitāyāḥ sāvahitayoḥ sāvahitānām
Locativesāvahitāyām sāvahitayoḥ sāvahitāsu

Adverb -sāvahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria