Declension table of ?sāvagraha

Deva

MasculineSingularDualPlural
Nominativesāvagrahaḥ sāvagrahau sāvagrahāḥ
Vocativesāvagraha sāvagrahau sāvagrahāḥ
Accusativesāvagraham sāvagrahau sāvagrahān
Instrumentalsāvagraheṇa sāvagrahābhyām sāvagrahaiḥ sāvagrahebhiḥ
Dativesāvagrahāya sāvagrahābhyām sāvagrahebhyaḥ
Ablativesāvagrahāt sāvagrahābhyām sāvagrahebhyaḥ
Genitivesāvagrahasya sāvagrahayoḥ sāvagrahāṇām
Locativesāvagrahe sāvagrahayoḥ sāvagraheṣu

Compound sāvagraha -

Adverb -sāvagraham -sāvagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria