Declension table of ?sāvadya

Deva

MasculineSingularDualPlural
Nominativesāvadyaḥ sāvadyau sāvadyāḥ
Vocativesāvadya sāvadyau sāvadyāḥ
Accusativesāvadyam sāvadyau sāvadyān
Instrumentalsāvadyena sāvadyābhyām sāvadyaiḥ sāvadyebhiḥ
Dativesāvadyāya sāvadyābhyām sāvadyebhyaḥ
Ablativesāvadyāt sāvadyābhyām sāvadyebhyaḥ
Genitivesāvadyasya sāvadyayoḥ sāvadyānām
Locativesāvadye sāvadyayoḥ sāvadyeṣu

Compound sāvadya -

Adverb -sāvadyam -sāvadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria