Declension table of ?sāvadhi

Deva

MasculineSingularDualPlural
Nominativesāvadhiḥ sāvadhī sāvadhayaḥ
Vocativesāvadhe sāvadhī sāvadhayaḥ
Accusativesāvadhim sāvadhī sāvadhīn
Instrumentalsāvadhinā sāvadhibhyām sāvadhibhiḥ
Dativesāvadhaye sāvadhibhyām sāvadhibhyaḥ
Ablativesāvadheḥ sāvadhibhyām sāvadhibhyaḥ
Genitivesāvadheḥ sāvadhyoḥ sāvadhīnām
Locativesāvadhau sāvadhyoḥ sāvadhiṣu

Compound sāvadhi -

Adverb -sāvadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria