Declension table of ?sāvadhānīkṛta

Deva

MasculineSingularDualPlural
Nominativesāvadhānīkṛtaḥ sāvadhānīkṛtau sāvadhānīkṛtāḥ
Vocativesāvadhānīkṛta sāvadhānīkṛtau sāvadhānīkṛtāḥ
Accusativesāvadhānīkṛtam sāvadhānīkṛtau sāvadhānīkṛtān
Instrumentalsāvadhānīkṛtena sāvadhānīkṛtābhyām sāvadhānīkṛtaiḥ sāvadhānīkṛtebhiḥ
Dativesāvadhānīkṛtāya sāvadhānīkṛtābhyām sāvadhānīkṛtebhyaḥ
Ablativesāvadhānīkṛtāt sāvadhānīkṛtābhyām sāvadhānīkṛtebhyaḥ
Genitivesāvadhānīkṛtasya sāvadhānīkṛtayoḥ sāvadhānīkṛtānām
Locativesāvadhānīkṛte sāvadhānīkṛtayoḥ sāvadhānīkṛteṣu

Compound sāvadhānīkṛta -

Adverb -sāvadhānīkṛtam -sāvadhānīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria