Declension table of ?sāvaṣṭambha

Deva

NeuterSingularDualPlural
Nominativesāvaṣṭambham sāvaṣṭambhe sāvaṣṭambhāni
Vocativesāvaṣṭambha sāvaṣṭambhe sāvaṣṭambhāni
Accusativesāvaṣṭambham sāvaṣṭambhe sāvaṣṭambhāni
Instrumentalsāvaṣṭambhena sāvaṣṭambhābhyām sāvaṣṭambhaiḥ
Dativesāvaṣṭambhāya sāvaṣṭambhābhyām sāvaṣṭambhebhyaḥ
Ablativesāvaṣṭambhāt sāvaṣṭambhābhyām sāvaṣṭambhebhyaḥ
Genitivesāvaṣṭambhasya sāvaṣṭambhayoḥ sāvaṣṭambhānām
Locativesāvaṣṭambhe sāvaṣṭambhayoḥ sāvaṣṭambheṣu

Compound sāvaṣṭambha -

Adverb -sāvaṣṭambham -sāvaṣṭambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria