Declension table of ?sāsthi

Deva

NeuterSingularDualPlural
Nominativesāsthi sāsthinī sāsthīni
Vocativesāsthi sāsthinī sāsthīni
Accusativesāsthi sāsthinī sāsthīni
Instrumentalsāsthinā sāsthibhyām sāsthibhiḥ
Dativesāsthine sāsthibhyām sāsthibhyaḥ
Ablativesāsthinaḥ sāsthibhyām sāsthibhyaḥ
Genitivesāsthinaḥ sāsthinoḥ sāsthīnām
Locativesāsthini sāsthinoḥ sāsthiṣu

Compound sāsthi -

Adverb -sāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria