Declension table of ?sāsipāṇi

Deva

NeuterSingularDualPlural
Nominativesāsipāṇi sāsipāṇinī sāsipāṇīni
Vocativesāsipāṇi sāsipāṇinī sāsipāṇīni
Accusativesāsipāṇi sāsipāṇinī sāsipāṇīni
Instrumentalsāsipāṇinā sāsipāṇibhyām sāsipāṇibhiḥ
Dativesāsipāṇine sāsipāṇibhyām sāsipāṇibhyaḥ
Ablativesāsipāṇinaḥ sāsipāṇibhyām sāsipāṇibhyaḥ
Genitivesāsipāṇinaḥ sāsipāṇinoḥ sāsipāṇīnām
Locativesāsipāṇini sāsipāṇinoḥ sāsipāṇiṣu

Compound sāsipāṇi -

Adverb -sāsipāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria