Declension table of ?sāsihasta

Deva

MasculineSingularDualPlural
Nominativesāsihastaḥ sāsihastau sāsihastāḥ
Vocativesāsihasta sāsihastau sāsihastāḥ
Accusativesāsihastam sāsihastau sāsihastān
Instrumentalsāsihastena sāsihastābhyām sāsihastaiḥ sāsihastebhiḥ
Dativesāsihastāya sāsihastābhyām sāsihastebhyaḥ
Ablativesāsihastāt sāsihastābhyām sāsihastebhyaḥ
Genitivesāsihastasya sāsihastayoḥ sāsihastānām
Locativesāsihaste sāsihastayoḥ sāsihasteṣu

Compound sāsihasta -

Adverb -sāsihastam -sāsihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria