Declension table of ?sāsi

Deva

MasculineSingularDualPlural
Nominativesāsiḥ sāsī sāsayaḥ
Vocativesāse sāsī sāsayaḥ
Accusativesāsim sāsī sāsīn
Instrumentalsāsinā sāsibhyām sāsibhiḥ
Dativesāsaye sāsibhyām sāsibhyaḥ
Ablativesāseḥ sāsibhyām sāsibhyaḥ
Genitivesāseḥ sāsyoḥ sāsīnām
Locativesāsau sāsyoḥ sāsiṣu

Compound sāsi -

Adverb -sāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria