Declension table of ?sāsandīka

Deva

MasculineSingularDualPlural
Nominativesāsandīkaḥ sāsandīkau sāsandīkāḥ
Vocativesāsandīka sāsandīkau sāsandīkāḥ
Accusativesāsandīkam sāsandīkau sāsandīkān
Instrumentalsāsandīkena sāsandīkābhyām sāsandīkaiḥ sāsandīkebhiḥ
Dativesāsandīkāya sāsandīkābhyām sāsandīkebhyaḥ
Ablativesāsandīkāt sāsandīkābhyām sāsandīkebhyaḥ
Genitivesāsandīkasya sāsandīkayoḥ sāsandīkānām
Locativesāsandīke sāsandīkayoḥ sāsandīkeṣu

Compound sāsandīka -

Adverb -sāsandīkam -sāsandīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria