Declension table of ?sārvayaugika

Deva

NeuterSingularDualPlural
Nominativesārvayaugikam sārvayaugike sārvayaugikāṇi
Vocativesārvayaugika sārvayaugike sārvayaugikāṇi
Accusativesārvayaugikam sārvayaugike sārvayaugikāṇi
Instrumentalsārvayaugikeṇa sārvayaugikābhyām sārvayaugikaiḥ
Dativesārvayaugikāya sārvayaugikābhyām sārvayaugikebhyaḥ
Ablativesārvayaugikāt sārvayaugikābhyām sārvayaugikebhyaḥ
Genitivesārvayaugikasya sārvayaugikayoḥ sārvayaugikāṇām
Locativesārvayaugike sārvayaugikayoḥ sārvayaugikeṣu

Compound sārvayaugika -

Adverb -sārvayaugikam -sārvayaugikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria