Declension table of ?sārvavidya

Deva

NeuterSingularDualPlural
Nominativesārvavidyam sārvavidye sārvavidyāni
Vocativesārvavidya sārvavidye sārvavidyāni
Accusativesārvavidyam sārvavidye sārvavidyāni
Instrumentalsārvavidyena sārvavidyābhyām sārvavidyaiḥ
Dativesārvavidyāya sārvavidyābhyām sārvavidyebhyaḥ
Ablativesārvavidyāt sārvavidyābhyām sārvavidyebhyaḥ
Genitivesārvavidyasya sārvavidyayoḥ sārvavidyānām
Locativesārvavidye sārvavidyayoḥ sārvavidyeṣu

Compound sārvavidya -

Adverb -sārvavidyam -sārvavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria