Declension table of ?sārvavedya

Deva

NeuterSingularDualPlural
Nominativesārvavedyam sārvavedye sārvavedyāni
Vocativesārvavedya sārvavedye sārvavedyāni
Accusativesārvavedyam sārvavedye sārvavedyāni
Instrumentalsārvavedyena sārvavedyābhyām sārvavedyaiḥ
Dativesārvavedyāya sārvavedyābhyām sārvavedyebhyaḥ
Ablativesārvavedyāt sārvavedyābhyām sārvavedyebhyaḥ
Genitivesārvavedyasya sārvavedyayoḥ sārvavedyānām
Locativesārvavedye sārvavedyayoḥ sārvavedyeṣu

Compound sārvavedya -

Adverb -sārvavedyam -sārvavedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria