Declension table of ?sārvavedya

Deva

MasculineSingularDualPlural
Nominativesārvavedyaḥ sārvavedyau sārvavedyāḥ
Vocativesārvavedya sārvavedyau sārvavedyāḥ
Accusativesārvavedyam sārvavedyau sārvavedyān
Instrumentalsārvavedyena sārvavedyābhyām sārvavedyaiḥ sārvavedyebhiḥ
Dativesārvavedyāya sārvavedyābhyām sārvavedyebhyaḥ
Ablativesārvavedyāt sārvavedyābhyām sārvavedyebhyaḥ
Genitivesārvavedyasya sārvavedyayoḥ sārvavedyānām
Locativesārvavedye sārvavedyayoḥ sārvavedyeṣu

Compound sārvavedya -

Adverb -sārvavedyam -sārvavedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria