Declension table of ?sārvasenī

Deva

FeminineSingularDualPlural
Nominativesārvasenī sārvasenyau sārvasenyaḥ
Vocativesārvaseni sārvasenyau sārvasenyaḥ
Accusativesārvasenīm sārvasenyau sārvasenīḥ
Instrumentalsārvasenyā sārvasenībhyām sārvasenībhiḥ
Dativesārvasenyai sārvasenībhyām sārvasenībhyaḥ
Ablativesārvasenyāḥ sārvasenībhyām sārvasenībhyaḥ
Genitivesārvasenyāḥ sārvasenyoḥ sārvasenīnām
Locativesārvasenyām sārvasenyoḥ sārvasenīṣu

Compound sārvaseni - sārvasenī -

Adverb -sārvaseni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria