Declension table of ?sārvakāmā

Deva

FeminineSingularDualPlural
Nominativesārvakāmā sārvakāme sārvakāmāḥ
Vocativesārvakāme sārvakāme sārvakāmāḥ
Accusativesārvakāmām sārvakāme sārvakāmāḥ
Instrumentalsārvakāmayā sārvakāmābhyām sārvakāmābhiḥ
Dativesārvakāmāyai sārvakāmābhyām sārvakāmābhyaḥ
Ablativesārvakāmāyāḥ sārvakāmābhyām sārvakāmābhyaḥ
Genitivesārvakāmāyāḥ sārvakāmayoḥ sārvakāmāṇām
Locativesārvakāmāyām sārvakāmayoḥ sārvakāmāsu

Adverb -sārvakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria