Declension table of ?sārvajanya

Deva

MasculineSingularDualPlural
Nominativesārvajanyaḥ sārvajanyau sārvajanyāḥ
Vocativesārvajanya sārvajanyau sārvajanyāḥ
Accusativesārvajanyam sārvajanyau sārvajanyān
Instrumentalsārvajanyena sārvajanyābhyām sārvajanyaiḥ sārvajanyebhiḥ
Dativesārvajanyāya sārvajanyābhyām sārvajanyebhyaḥ
Ablativesārvajanyāt sārvajanyābhyām sārvajanyebhyaḥ
Genitivesārvajanyasya sārvajanyayoḥ sārvajanyānām
Locativesārvajanye sārvajanyayoḥ sārvajanyeṣu

Compound sārvajanya -

Adverb -sārvajanyam -sārvajanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria