Declension table of ?sārvajanikā

Deva

FeminineSingularDualPlural
Nominativesārvajanikā sārvajanike sārvajanikāḥ
Vocativesārvajanike sārvajanike sārvajanikāḥ
Accusativesārvajanikām sārvajanike sārvajanikāḥ
Instrumentalsārvajanikayā sārvajanikābhyām sārvajanikābhiḥ
Dativesārvajanikāyai sārvajanikābhyām sārvajanikābhyaḥ
Ablativesārvajanikāyāḥ sārvajanikābhyām sārvajanikābhyaḥ
Genitivesārvajanikāyāḥ sārvajanikayoḥ sārvajanikānām
Locativesārvajanikāyām sārvajanikayoḥ sārvajanikāsu

Adverb -sārvajanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria