Declension table of ?sārvaguṇika

Deva

MasculineSingularDualPlural
Nominativesārvaguṇikaḥ sārvaguṇikau sārvaguṇikāḥ
Vocativesārvaguṇika sārvaguṇikau sārvaguṇikāḥ
Accusativesārvaguṇikam sārvaguṇikau sārvaguṇikān
Instrumentalsārvaguṇikena sārvaguṇikābhyām sārvaguṇikaiḥ sārvaguṇikebhiḥ
Dativesārvaguṇikāya sārvaguṇikābhyām sārvaguṇikebhyaḥ
Ablativesārvaguṇikāt sārvaguṇikābhyām sārvaguṇikebhyaḥ
Genitivesārvaguṇikasya sārvaguṇikayoḥ sārvaguṇikānām
Locativesārvaguṇike sārvaguṇikayoḥ sārvaguṇikeṣu

Compound sārvaguṇika -

Adverb -sārvaguṇikam -sārvaguṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria