Declension table of ?sārvabhaumabhavana

Deva

NeuterSingularDualPlural
Nominativesārvabhaumabhavanam sārvabhaumabhavane sārvabhaumabhavanāni
Vocativesārvabhaumabhavana sārvabhaumabhavane sārvabhaumabhavanāni
Accusativesārvabhaumabhavanam sārvabhaumabhavane sārvabhaumabhavanāni
Instrumentalsārvabhaumabhavanena sārvabhaumabhavanābhyām sārvabhaumabhavanaiḥ
Dativesārvabhaumabhavanāya sārvabhaumabhavanābhyām sārvabhaumabhavanebhyaḥ
Ablativesārvabhaumabhavanāt sārvabhaumabhavanābhyām sārvabhaumabhavanebhyaḥ
Genitivesārvabhaumabhavanasya sārvabhaumabhavanayoḥ sārvabhaumabhavanānām
Locativesārvabhaumabhavane sārvabhaumabhavanayoḥ sārvabhaumabhavaneṣu

Compound sārvabhaumabhavana -

Adverb -sārvabhaumabhavanam -sārvabhaumabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria