Declension table of ?sārvātmya

Deva

NeuterSingularDualPlural
Nominativesārvātmyam sārvātmye sārvātmyāni
Vocativesārvātmya sārvātmye sārvātmyāni
Accusativesārvātmyam sārvātmye sārvātmyāni
Instrumentalsārvātmyena sārvātmyābhyām sārvātmyaiḥ
Dativesārvātmyāya sārvātmyābhyām sārvātmyebhyaḥ
Ablativesārvātmyāt sārvātmyābhyām sārvātmyebhyaḥ
Genitivesārvātmyasya sārvātmyayoḥ sārvātmyānām
Locativesārvātmye sārvātmyayoḥ sārvātmyeṣu

Compound sārvātmya -

Adverb -sārvātmyam -sārvātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria