Declension table of ?sārti

Deva

MasculineSingularDualPlural
Nominativesārtiḥ sārtī sārtayaḥ
Vocativesārte sārtī sārtayaḥ
Accusativesārtim sārtī sārtīn
Instrumentalsārtinā sārtibhyām sārtibhiḥ
Dativesārtaye sārtibhyām sārtibhyaḥ
Ablativesārteḥ sārtibhyām sārtibhyaḥ
Genitivesārteḥ sārtyoḥ sārtīnām
Locativesārtau sārtyoḥ sārtiṣu

Compound sārti -

Adverb -sārti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria