Declension table of ?sārthika

Deva

NeuterSingularDualPlural
Nominativesārthikam sārthike sārthikāni
Vocativesārthika sārthike sārthikāni
Accusativesārthikam sārthike sārthikāni
Instrumentalsārthikena sārthikābhyām sārthikaiḥ
Dativesārthikāya sārthikābhyām sārthikebhyaḥ
Ablativesārthikāt sārthikābhyām sārthikebhyaḥ
Genitivesārthikasya sārthikayoḥ sārthikānām
Locativesārthike sārthikayoḥ sārthikeṣu

Compound sārthika -

Adverb -sārthikam -sārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria