Declension table of ?sārthasañcaya

Deva

MasculineSingularDualPlural
Nominativesārthasañcayaḥ sārthasañcayau sārthasañcayāḥ
Vocativesārthasañcaya sārthasañcayau sārthasañcayāḥ
Accusativesārthasañcayam sārthasañcayau sārthasañcayān
Instrumentalsārthasañcayena sārthasañcayābhyām sārthasañcayaiḥ sārthasañcayebhiḥ
Dativesārthasañcayāya sārthasañcayābhyām sārthasañcayebhyaḥ
Ablativesārthasañcayāt sārthasañcayābhyām sārthasañcayebhyaḥ
Genitivesārthasañcayasya sārthasañcayayoḥ sārthasañcayānām
Locativesārthasañcaye sārthasañcayayoḥ sārthasañcayeṣu

Compound sārthasañcaya -

Adverb -sārthasañcayam -sārthasañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria