Declension table of ?sārthahīna

Deva

NeuterSingularDualPlural
Nominativesārthahīnam sārthahīne sārthahīnāni
Vocativesārthahīna sārthahīne sārthahīnāni
Accusativesārthahīnam sārthahīne sārthahīnāni
Instrumentalsārthahīnena sārthahīnābhyām sārthahīnaiḥ
Dativesārthahīnāya sārthahīnābhyām sārthahīnebhyaḥ
Ablativesārthahīnāt sārthahīnābhyām sārthahīnebhyaḥ
Genitivesārthahīnasya sārthahīnayoḥ sārthahīnānām
Locativesārthahīne sārthahīnayoḥ sārthahīneṣu

Compound sārthahīna -

Adverb -sārthahīnam -sārthahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria