Declension table of ?sārthaghnī

Deva

FeminineSingularDualPlural
Nominativesārthaghnī sārthaghnyau sārthaghnyaḥ
Vocativesārthaghni sārthaghnyau sārthaghnyaḥ
Accusativesārthaghnīm sārthaghnyau sārthaghnīḥ
Instrumentalsārthaghnyā sārthaghnībhyām sārthaghnībhiḥ
Dativesārthaghnyai sārthaghnībhyām sārthaghnībhyaḥ
Ablativesārthaghnyāḥ sārthaghnībhyām sārthaghnībhyaḥ
Genitivesārthaghnyāḥ sārthaghnyoḥ sārthaghnīnām
Locativesārthaghnyām sārthaghnyoḥ sārthaghnīṣu

Compound sārthaghni - sārthaghnī -

Adverb -sārthaghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria