Declension table of ?sāroddhāraśakunaparīkṣā

Deva

FeminineSingularDualPlural
Nominativesāroddhāraśakunaparīkṣā sāroddhāraśakunaparīkṣe sāroddhāraśakunaparīkṣāḥ
Vocativesāroddhāraśakunaparīkṣe sāroddhāraśakunaparīkṣe sāroddhāraśakunaparīkṣāḥ
Accusativesāroddhāraśakunaparīkṣām sāroddhāraśakunaparīkṣe sāroddhāraśakunaparīkṣāḥ
Instrumentalsāroddhāraśakunaparīkṣayā sāroddhāraśakunaparīkṣābhyām sāroddhāraśakunaparīkṣābhiḥ
Dativesāroddhāraśakunaparīkṣāyai sāroddhāraśakunaparīkṣābhyām sāroddhāraśakunaparīkṣābhyaḥ
Ablativesāroddhāraśakunaparīkṣāyāḥ sāroddhāraśakunaparīkṣābhyām sāroddhāraśakunaparīkṣābhyaḥ
Genitivesāroddhāraśakunaparīkṣāyāḥ sāroddhāraśakunaparīkṣayoḥ sāroddhāraśakunaparīkṣāṇām
Locativesāroddhāraśakunaparīkṣāyām sāroddhāraśakunaparīkṣayoḥ sāroddhāraśakunaparīkṣāsu

Adverb -sāroddhāraśakunaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria