Declension table of ?sāroddhārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesāroddhārasaṅgrahaḥ sāroddhārasaṅgrahau sāroddhārasaṅgrahāḥ
Vocativesāroddhārasaṅgraha sāroddhārasaṅgrahau sāroddhārasaṅgrahāḥ
Accusativesāroddhārasaṅgraham sāroddhārasaṅgrahau sāroddhārasaṅgrahān
Instrumentalsāroddhārasaṅgraheṇa sāroddhārasaṅgrahābhyām sāroddhārasaṅgrahaiḥ sāroddhārasaṅgrahebhiḥ
Dativesāroddhārasaṅgrahāya sāroddhārasaṅgrahābhyām sāroddhārasaṅgrahebhyaḥ
Ablativesāroddhārasaṅgrahāt sāroddhārasaṅgrahābhyām sāroddhārasaṅgrahebhyaḥ
Genitivesāroddhārasaṅgrahasya sāroddhārasaṅgrahayoḥ sāroddhārasaṅgrahāṇām
Locativesāroddhārasaṅgrahe sāroddhārasaṅgrahayoḥ sāroddhārasaṅgraheṣu

Compound sāroddhārasaṅgraha -

Adverb -sāroddhārasaṅgraham -sāroddhārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria