Declension table of ?sārkaṇḍeya

Deva

MasculineSingularDualPlural
Nominativesārkaṇḍeyaḥ sārkaṇḍeyau sārkaṇḍeyāḥ
Vocativesārkaṇḍeya sārkaṇḍeyau sārkaṇḍeyāḥ
Accusativesārkaṇḍeyam sārkaṇḍeyau sārkaṇḍeyān
Instrumentalsārkaṇḍeyena sārkaṇḍeyābhyām sārkaṇḍeyaiḥ sārkaṇḍeyebhiḥ
Dativesārkaṇḍeyāya sārkaṇḍeyābhyām sārkaṇḍeyebhyaḥ
Ablativesārkaṇḍeyāt sārkaṇḍeyābhyām sārkaṇḍeyebhyaḥ
Genitivesārkaṇḍeyasya sārkaṇḍeyayoḥ sārkaṇḍeyānām
Locativesārkaṇḍeye sārkaṇḍeyayoḥ sārkaṇḍeyeṣu

Compound sārkaṇḍeya -

Adverb -sārkaṇḍeyam -sārkaṇḍeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria