Declension table of ?sārimejayā

Deva

FeminineSingularDualPlural
Nominativesārimejayā sārimejaye sārimejayāḥ
Vocativesārimejaye sārimejaye sārimejayāḥ
Accusativesārimejayām sārimejaye sārimejayāḥ
Instrumentalsārimejayayā sārimejayābhyām sārimejayābhiḥ
Dativesārimejayāyai sārimejayābhyām sārimejayābhyaḥ
Ablativesārimejayāyāḥ sārimejayābhyām sārimejayābhyaḥ
Genitivesārimejayāyāḥ sārimejayayoḥ sārimejayānām
Locativesārimejayāyām sārimejayayoḥ sārimejayāsu

Adverb -sārimejayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria