Declension table of ?sārikāmukha

Deva

MasculineSingularDualPlural
Nominativesārikāmukhaḥ sārikāmukhau sārikāmukhāḥ
Vocativesārikāmukha sārikāmukhau sārikāmukhāḥ
Accusativesārikāmukham sārikāmukhau sārikāmukhān
Instrumentalsārikāmukheṇa sārikāmukhābhyām sārikāmukhaiḥ sārikāmukhebhiḥ
Dativesārikāmukhāya sārikāmukhābhyām sārikāmukhebhyaḥ
Ablativesārikāmukhāt sārikāmukhābhyām sārikāmukhebhyaḥ
Genitivesārikāmukhasya sārikāmukhayoḥ sārikāmukhāṇām
Locativesārikāmukhe sārikāmukhayoḥ sārikāmukheṣu

Compound sārikāmukha -

Adverb -sārikāmukham -sārikāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria