Declension table of ?sārikāmāhātmya

Deva

NeuterSingularDualPlural
Nominativesārikāmāhātmyam sārikāmāhātmye sārikāmāhātmyāni
Vocativesārikāmāhātmya sārikāmāhātmye sārikāmāhātmyāni
Accusativesārikāmāhātmyam sārikāmāhātmye sārikāmāhātmyāni
Instrumentalsārikāmāhātmyena sārikāmāhātmyābhyām sārikāmāhātmyaiḥ
Dativesārikāmāhātmyāya sārikāmāhātmyābhyām sārikāmāhātmyebhyaḥ
Ablativesārikāmāhātmyāt sārikāmāhātmyābhyām sārikāmāhātmyebhyaḥ
Genitivesārikāmāhātmyasya sārikāmāhātmyayoḥ sārikāmāhātmyānām
Locativesārikāmāhātmye sārikāmāhātmyayoḥ sārikāmāhātmyeṣu

Compound sārikāmāhātmya -

Adverb -sārikāmāhātmyam -sārikāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria