Declension table of ?sāriṣṭā

Deva

FeminineSingularDualPlural
Nominativesāriṣṭā sāriṣṭe sāriṣṭāḥ
Vocativesāriṣṭe sāriṣṭe sāriṣṭāḥ
Accusativesāriṣṭām sāriṣṭe sāriṣṭāḥ
Instrumentalsāriṣṭayā sāriṣṭābhyām sāriṣṭābhiḥ
Dativesāriṣṭāyai sāriṣṭābhyām sāriṣṭābhyaḥ
Ablativesāriṣṭāyāḥ sāriṣṭābhyām sāriṣṭābhyaḥ
Genitivesāriṣṭāyāḥ sāriṣṭayoḥ sāriṣṭānām
Locativesāriṣṭāyām sāriṣṭayoḥ sāriṣṭāsu

Adverb -sāriṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria