Declension table of ?sāriṣṭa

Deva

MasculineSingularDualPlural
Nominativesāriṣṭaḥ sāriṣṭau sāriṣṭāḥ
Vocativesāriṣṭa sāriṣṭau sāriṣṭāḥ
Accusativesāriṣṭam sāriṣṭau sāriṣṭān
Instrumentalsāriṣṭena sāriṣṭābhyām sāriṣṭaiḥ sāriṣṭebhiḥ
Dativesāriṣṭāya sāriṣṭābhyām sāriṣṭebhyaḥ
Ablativesāriṣṭāt sāriṣṭābhyām sāriṣṭebhyaḥ
Genitivesāriṣṭasya sāriṣṭayoḥ sāriṣṭānām
Locativesāriṣṭe sāriṣṭayoḥ sāriṣṭeṣu

Compound sāriṣṭa -

Adverb -sāriṣṭam -sāriṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria