Declension table of ?sārdhasaṃvatsara

Deva

NeuterSingularDualPlural
Nominativesārdhasaṃvatsaram sārdhasaṃvatsare sārdhasaṃvatsarāṇi
Vocativesārdhasaṃvatsara sārdhasaṃvatsare sārdhasaṃvatsarāṇi
Accusativesārdhasaṃvatsaram sārdhasaṃvatsare sārdhasaṃvatsarāṇi
Instrumentalsārdhasaṃvatsareṇa sārdhasaṃvatsarābhyām sārdhasaṃvatsaraiḥ
Dativesārdhasaṃvatsarāya sārdhasaṃvatsarābhyām sārdhasaṃvatsarebhyaḥ
Ablativesārdhasaṃvatsarāt sārdhasaṃvatsarābhyām sārdhasaṃvatsarebhyaḥ
Genitivesārdhasaṃvatsarasya sārdhasaṃvatsarayoḥ sārdhasaṃvatsarāṇām
Locativesārdhasaṃvatsare sārdhasaṃvatsarayoḥ sārdhasaṃvatsareṣu

Compound sārdhasaṃvatsara -

Adverb -sārdhasaṃvatsaram -sārdhasaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria