Declension table of ?sārdhaṃvihārin

Deva

NeuterSingularDualPlural
Nominativesārdhaṃvihāri sārdhaṃvihāriṇī sārdhaṃvihārīṇi
Vocativesārdhaṃvihārin sārdhaṃvihāri sārdhaṃvihāriṇī sārdhaṃvihārīṇi
Accusativesārdhaṃvihāri sārdhaṃvihāriṇī sārdhaṃvihārīṇi
Instrumentalsārdhaṃvihāriṇā sārdhaṃvihāribhyām sārdhaṃvihāribhiḥ
Dativesārdhaṃvihāriṇe sārdhaṃvihāribhyām sārdhaṃvihāribhyaḥ
Ablativesārdhaṃvihāriṇaḥ sārdhaṃvihāribhyām sārdhaṃvihāribhyaḥ
Genitivesārdhaṃvihāriṇaḥ sārdhaṃvihāriṇoḥ sārdhaṃvihāriṇām
Locativesārdhaṃvihāriṇi sārdhaṃvihāriṇoḥ sārdhaṃvihāriṣu

Compound sārdhaṃvihāri -

Adverb -sārdhaṃvihāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria