Declension table of ?sārdāgava

Deva

MasculineSingularDualPlural
Nominativesārdāgavaḥ sārdāgavau sārdāgavāḥ
Vocativesārdāgava sārdāgavau sārdāgavāḥ
Accusativesārdāgavam sārdāgavau sārdāgavān
Instrumentalsārdāgavena sārdāgavābhyām sārdāgavaiḥ sārdāgavebhiḥ
Dativesārdāgavāya sārdāgavābhyām sārdāgavebhyaḥ
Ablativesārdāgavāt sārdāgavābhyām sārdāgavebhyaḥ
Genitivesārdāgavasya sārdāgavayoḥ sārdāgavānām
Locativesārdāgave sārdāgavayoḥ sārdāgaveṣu

Compound sārdāgava -

Adverb -sārdāgavam -sārdāgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria