Declension table of ?sāraśūnya

Deva

NeuterSingularDualPlural
Nominativesāraśūnyam sāraśūnye sāraśūnyāni
Vocativesāraśūnya sāraśūnye sāraśūnyāni
Accusativesāraśūnyam sāraśūnye sāraśūnyāni
Instrumentalsāraśūnyena sāraśūnyābhyām sāraśūnyaiḥ
Dativesāraśūnyāya sāraśūnyābhyām sāraśūnyebhyaḥ
Ablativesāraśūnyāt sāraśūnyābhyām sāraśūnyebhyaḥ
Genitivesāraśūnyasya sāraśūnyayoḥ sāraśūnyānām
Locativesāraśūnye sāraśūnyayoḥ sāraśūnyeṣu

Compound sāraśūnya -

Adverb -sāraśūnyam -sāraśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria