Declension table of ?sāravastu

Deva

NeuterSingularDualPlural
Nominativesāravastu sāravastunī sāravastūni
Vocativesāravastu sāravastunī sāravastūni
Accusativesāravastu sāravastunī sāravastūni
Instrumentalsāravastunā sāravastubhyām sāravastubhiḥ
Dativesāravastune sāravastubhyām sāravastubhyaḥ
Ablativesāravastunaḥ sāravastubhyām sāravastubhyaḥ
Genitivesāravastunaḥ sāravastunoḥ sāravastūnām
Locativesāravastuni sāravastunoḥ sāravastuṣu

Compound sāravastu -

Adverb -sāravastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria