Declension table of ?sārava

Deva

NeuterSingularDualPlural
Nominativesāravam sārave sāravāṇi
Vocativesārava sārave sāravāṇi
Accusativesāravam sārave sāravāṇi
Instrumentalsāraveṇa sāravābhyām sāravaiḥ
Dativesāravāya sāravābhyām sāravebhyaḥ
Ablativesāravāt sāravābhyām sāravebhyaḥ
Genitivesāravasya sāravayoḥ sāravāṇām
Locativesārave sāravayoḥ sāraveṣu

Compound sārava -

Adverb -sāravam -sāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria