Declension table of ?sāratama

Deva

MasculineSingularDualPlural
Nominativesāratamaḥ sāratamau sāratamāḥ
Vocativesāratama sāratamau sāratamāḥ
Accusativesāratamam sāratamau sāratamān
Instrumentalsāratamena sāratamābhyām sāratamaiḥ sāratamebhiḥ
Dativesāratamāya sāratamābhyām sāratamebhyaḥ
Ablativesāratamāt sāratamābhyām sāratamebhyaḥ
Genitivesāratamasya sāratamayoḥ sāratamānām
Locativesāratame sāratamayoḥ sāratameṣu

Compound sāratama -

Adverb -sāratamam -sāratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria