Declension table of ?sārasvatīya

Deva

MasculineSingularDualPlural
Nominativesārasvatīyaḥ sārasvatīyau sārasvatīyāḥ
Vocativesārasvatīya sārasvatīyau sārasvatīyāḥ
Accusativesārasvatīyam sārasvatīyau sārasvatīyān
Instrumentalsārasvatīyena sārasvatīyābhyām sārasvatīyaiḥ sārasvatīyebhiḥ
Dativesārasvatīyāya sārasvatīyābhyām sārasvatīyebhyaḥ
Ablativesārasvatīyāt sārasvatīyābhyām sārasvatīyebhyaḥ
Genitivesārasvatīyasya sārasvatīyayoḥ sārasvatīyānām
Locativesārasvatīye sārasvatīyayoḥ sārasvatīyeṣu

Compound sārasvatīya -

Adverb -sārasvatīyam -sārasvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria