Declension table of ?sārasvatavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativesārasvatavyākaraṇam sārasvatavyākaraṇe sārasvatavyākaraṇāni
Vocativesārasvatavyākaraṇa sārasvatavyākaraṇe sārasvatavyākaraṇāni
Accusativesārasvatavyākaraṇam sārasvatavyākaraṇe sārasvatavyākaraṇāni
Instrumentalsārasvatavyākaraṇena sārasvatavyākaraṇābhyām sārasvatavyākaraṇaiḥ
Dativesārasvatavyākaraṇāya sārasvatavyākaraṇābhyām sārasvatavyākaraṇebhyaḥ
Ablativesārasvatavyākaraṇāt sārasvatavyākaraṇābhyām sārasvatavyākaraṇebhyaḥ
Genitivesārasvatavyākaraṇasya sārasvatavyākaraṇayoḥ sārasvatavyākaraṇānām
Locativesārasvatavyākaraṇe sārasvatavyākaraṇayoḥ sārasvatavyākaraṇeṣu

Compound sārasvatavyākaraṇa -

Adverb -sārasvatavyākaraṇam -sārasvatavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria