Declension table of ?sārasvatasāra

Deva

MasculineSingularDualPlural
Nominativesārasvatasāraḥ sārasvatasārau sārasvatasārāḥ
Vocativesārasvatasāra sārasvatasārau sārasvatasārāḥ
Accusativesārasvatasāram sārasvatasārau sārasvatasārān
Instrumentalsārasvatasāreṇa sārasvatasārābhyām sārasvatasāraiḥ sārasvatasārebhiḥ
Dativesārasvatasārāya sārasvatasārābhyām sārasvatasārebhyaḥ
Ablativesārasvatasārāt sārasvatasārābhyām sārasvatasārebhyaḥ
Genitivesārasvatasārasya sārasvatasārayoḥ sārasvatasārāṇām
Locativesārasvatasāre sārasvatasārayoḥ sārasvatasāreṣu

Compound sārasvatasāra -

Adverb -sārasvatasāram -sārasvatasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria